Hari Om. Pranam Shailajaji.
Posting the answers -
१ तौ गच्छत: ।
.......... (गच्छ्)
2.सा उपविशति ।
............. (उपविश्)
3.सः धावति ।
............... (धाव्)
4.वयं गायाम: ।
........... (गाय्)
5.अहं नमामि ।
............ (नम्)
6.त्वं पतसि ।
............ (पत्)
7.त्वं स्मरसि ।
............... (स्मर्)
8.युवां पठथ: ।
.......... (पठ्)
9.महिलाः मिलन्ति ।
......... (मिल्)
10.युयम् इच्छथ ।
.......... (इच्छ्)
11.आवां हसाव: ।
............ (हस्)
12.रमेशः क्रीडति ।
.......... (क्रीड्)
13.रामः त्यजति ।
............. (त्यज्)
14.सीता नृतति ।
............. (नृत्)
15.जनकः पालति ।
............ (पाल्)
16.ताः वृद्धाः ताडयन्ति ।
............ (ताड्)
17.युयं शिष्याः पृच्छथ ।
............ (पृच्छ्)
18.वयं मनुष्याः वदाम: ।
........... (वद्)
19.ते छात्रे उत्तिष्ठत: |
................. (उत्तिष्ठ्)
20.एतानि व्यजनानि भ्रमन्ति ।
................... (भ्रम्)
Have not understood the meaning of the verb "Nruta"
Regards
uma