Welcome, Guest
Forum rules
--------------------------------------------------------------------------------
For registered Online Easy Sanskrit students only. Post your queries and doubts arising out of the lessons and debate with other students from the world over. May be periodically moderated by an Acharya.
Page 1 of 1
[ 1 post ]
Print view | E-mail friend Previous topic | Next topic
Author Message
ShailajaRao Posted: Fri Jun 24, 2011 10:46 am
Joined: Tue May 24, 2011 12:01 pm
Posts: 6
Profile: View Hari OM,
Pranams.
I am posting 5 exercises, so that anyone who logs in will have a chance to answer.
The first person who logs in will answer only one, which he is comfortable with. If till
Monday no one answers the rest, then he can attempt all of them.
कथा
मूढः जम्बूकः
एकः जम्बूकः अस्ति । सः एकदा आहारार्थं वने भ्रमति । एकत्र सः द्राक्षालतां पश्यति । लतायाम् अनेकानि द्राक्षाफलानि सन्ति । तानि फक्वानि ।
जम्बूकः चिन्तयति - "अद्य मम द्राक्षाफलानां भोजनम्" इति । द्राक्षां लब्धुम् उपरि उत्पतति । किन्तु द्राक्षाफलानि न प्राप्नोति । जम्बूकः पुनः पुनः उत्पतति । तथापि फलानि न प्राप्नोति ।
जम्बूकः दूषयति । ’द्राक्षाफलानि आम्लानि’ इति वदति । अनन्तरं स्वस्थानं गच्छति ।
Exercises:-
Ex I. Translate this story into English
Ex II. एतेषाम् उत्तरं लिखत ।
1. जम्बूकः आहारार्थं कुत्र अटति ?
Answer: jambuka: aahaaratham vane atati.
2. जम्बूकः किं पश्यति ?
Answer: jambuka: dhrakshalathaam pashyati.
3. लतायां कानि सन्ति ?
Answer: लतायाम् अनेकानि द्राक्षाफलानि सन्ति
4. जम्बूकः किं चिन्तयति ?
Answer: जम्बूकः चिन्तयति - "अद्य मम द्राक्षाफलानां भोजनम्" इति ।
5. जम्बूकः किं वदति ?
Answer: jambuka: vadati: "dhrakshaphalaani aamlani asti"