Hari Om
Pranams.
I am posting two easy exercises with meanings to be completed by the participants.
Exercises will be posted once a week, i.e. Mondays and corrected on Satudays.
Correct answers will be given only for wrong answers.
१.भाषाभ्यासः
Read the following sentences and their meanings.
बालः पठति । शिष्यः नमति । जनकः पशयति । अग्रजः वदति । A boy reads. A pupil salutes. Father looks on. The elder brother speaks.
I. Translate into English:
१. वृक्षाः पतन्ति । २. जनकः वदति । ३. बालौ नमतः । ४. मृगाः धावन्ति ।
५.युवाम् वदथः । ६. अहं लिखामि । ७. त्वं सहसे । ८. वयं पठामः ।
९. जनाः यतन्ते । १०. वृद्धाः वेपन्ते । ११. पिता मोदते । १२. सूर्यः शोभते ।
(जनकः,पिता = Father; वृद्धः = old man; वृक्षः = Tree; मृगः = Deer; वदति = says; मोदते = delights;
यतते = tries; शोभते = shines; वेपते = shivers ; सहते = bears; )
II. Translate into Sanskrit:-
1. We play 2. Two boys delight 3. The cooks cook 4. We talk 5. The Brahmins perform ‘yajna’.
6. I sow 7. You two bear 8. They eat 9. The trees shake 10. I bow 11. Two beggars beg 12. Two pupils greet. (सूदाः = cooks; द्विजः = Brahmins; याचकौ =two beggars; छात्र, शिष्यः = pupil )
With Regards
S.Shailaja (CIF)