Hari Om
Pranams.
I have posted more exercises for Accusative Case. Do not be in a hurry to complete. Read the instructions and try
to be as perfect as possible.
Best of Luck !
I उदाहरणानुसारं रिक्तस्थानं पूर्रयत---------
उदा – छात्रः _विद्यालयं गच्छति। (विद्यालय – एक )
कार्यदर्शी __________ प्रोत्साहयति । (कार्यकर्तृ – बहु )
माता ____________ शिशुं दर्शयति । (पक्षिन् – बहु )
शिक्षकः ___________ उत्तरं बोधयति । (अध्येतृ – बहु )
पार्थः __________ विना विद्यालयं न गच्छति । (स्वसृ – एक)
___________ परितः पिपिलिकाः सन्ति । (शर्करा – एक )
___________ धिक् । (देशनिन्दक – एक )
___________ उभयतः नेत्रे स्तः । (नासिका – बहु )
राष्ट्र्पतिः ______________ अधितिष्टति । (स्वभवन – एक )
रावणः ___________ वरं याचते । (महेश्वर – एक )
II अधोलिखितानां शब्दानां द्वितीयाविभक्तौ त्रिषु वचनेषु रूपाणि लिखत ______
एक द्वि बहु
१. दुहिता ________ _______ _______ ।
२. मन्त्री ________ _______ _______ ।
३. वधूः ________ _______ _______ ।
४. शिशुः ________ _______ _______ ।
५. कविः ________ _______ _______ ।
६. स्वसा ________ _______ _______ ।
७. बन्धुः _______ ________ _______ ।
८. अधिकारी ________ ________ _______ ।
III. कथा – विद्यायाः महत्त्वम् । Mark the Accusative Case words, decline the Verbs in all Persons and Numbers and Translate the story:
एकं नगरम् आसीत् । तत्र रामः सोमः इति मित्रद्वयम् आसीत् । रामः विद्याम् इच्छति । सोमः धनम् इच्छति ।
एकदा मित्रद्वयं विदेशाम् अगच्छत् । रामः तत्र विद्याभ्यासाम् अकरोत् । सोमः धनसम्पादनम् अकरोत् । अनेकानि वर्षाणि अगच्छन् । मित्रद्वयम् अपि स्वनगरम् अगच्छत् । मार्गे चोराः आगच्छन् । सोमस्य धनम् अहरन् । अनन्तरं मित्रद्वयं नगरम् अगच्छत् ।
नगरे महाराजः आसीत् । सः मित्रद्वयम् अपश्यत् । अनन्तरं विद्यावन्तं रामम् आह्वयत् । “त्वं मन्त्रिस्थाने तिष्ठ” इति अवदत् । रामः मन्त्री अभवत् । सोमः विद्याविहीनः । सः जीवनार्थं रामस्य सेवकः अभवत् ॥
With Regards
S.Shailaja Rao (CIF)