by Arvind » Thu May 14, 2015 10:19 am
Sloka 22
रुद्रादित्या वसवो ये च साध्याविश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।
गंधर्वयक्षासुरसिद्धसङ्घावीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥
Word to Word Meaning
रुद्रादित्या = The Rudras and the Adityas
वसवो = (and) the Vasus
ये च = these and
साध्या = the Sadhyas
विश्वेऽश्विनौ = (and) the Visvedavas
मरुतश्चोष्मपाश्च = (the) Marutas and the Pitrs
सङ्घा = and a host
गंधर्व = of Gandharvas
यक्षा = (the) Yakshas
असुर = (the) Asuras
सिद्ध = (and the) Sidhas (perfected beings)
वीक्षन्ते = are looking at
त्वां = You
विस्मिताश्चैव = astonished
सर्वे = all of them
Full Sloka Meaning:
The Rudras, Adityas, Vasus, Sadhyas, Visvedevas, Asvins, Marutas, Usmapas and host of Gandharvas, Yaksas, Asuras and the Siddhas - they are looking at You, all quite astonished.
Sloka 23
रूपं महत्ते बहुवक्त्रनेत्रंमहाबाहो बहुबाहूरूपादम् ।
बहूदरं बहुदंष्ट्राकरालंदृष्टवा लोकाः प्रव्यथितास्तथाहम् ॥
रूपं = the form
महत्ते = immeasurable
बहु = with many
वक्त्र = mouths
नेत्रं = (and) eyes
महाबाहो = O mighty-armed
बहुबाहूरूपादम् = with many arms, thighs and feet
बहूदरं = with many stomachs
बहुदंष्ट्राकरालं = fearsome with many tusks
दृष्टवा = having seen
लोकाः = (all) the worlds
प्रव्यथितास्तथा = are terrified and also am I
Full Sloka Meaning:
Having seen your immeasurable form, with many mouths and eyes O Mighty-armed, with many arms, thighs, and feet, with many stomachs and fearsome with many tusks- the worlds are terrified and so am I too.
Sloka 24
नभःस्पृशं दीप्तमनेकवर्णंव्यात्ताननं दीप्तविशालनेत्रम् ।
दृष्टवा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥
नभः स्पृशं = touching the sky
दीप्तम = flaming, shining
अनेकवर्णं = in many colors
व्यात्ताननं = with mouths wide open
दीप्त विशाल नेत्रम् = with large fiery eyes
दृष्टवा = having seen
हि त्वां = verily you
प्रव्यथिता = terrified
अन्तरात्मा = at heart, within
न धृतिं = no courage
विन्दामि = (I) find
शमं = (nor) peace
च विष्णो = O Visnu!
Full Sloka Meaning:
On seeing You, with Your Form touching the sky, flaming in many colors, with mouths wide open, with large fiery eyes, I am terrified at heart, and I find neither courage, nor peace, O Visnu!
Sloka 25
दंष्ट्राकरालानि च ते मुखानिदृष्टैव कालानलसन्निभानि ।
दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ॥
Word to Word Meaning
दंष्ट्राकरालानि = Fearful with tusks
च ते = and your
मुखानि = mouths
दृष्टैव = having seen
कालानल सन्निभानि = blazing like Pralaya fires
दिशो न जाने = the four quarters I know not
न लभे = nor do I find
च शर्म = any peace
प्रसीद = be gracious
देवेश = O Lord of the Devas
जगन्निवास = O abode of the Universe
Full Sloka Meaning
Having seen Your mouths fearsome with tusks (blazing) like Pralaya fires, I know not the four quarters, nor do I find peace; be gracious, O Lord of the Devas, O Abode of the Universe!
Hari Om.